||Sundarakanda ||

|| Sarga 44||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकांड.
अथ चतुश्चत्वारिंशस्सर्गः॥

संदिष्टो राक्षसेंद्रेण प्रहस्तस्य सुतो बली।
जंबुमाली महदंष्ट्रो निर्जगाम धनुर्धरः॥1||

स॥ प्रहस्तस्य सुतः महादंष्ट्रः धनुर्धरः बली जंबुमालि राक्षसेंद्रेण संदिष्टः निर्जगाम॥

Ordered by the king of Rakshasas, Jambumaali , the powerful son of Prahasta, with big teeth carrying a bow went (for battling Hanuman).

रक्तमाल्याबरधरः स्रग्वी रुचिरकुंडलः।
महान्विवृत्तनयनः चंडः समरदुर्जयः॥2||
धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम्।
विष्फारयाणो वेगेन वज्राशनिसमस्वनम्॥3||
तस्य विष्फा र घोषेण धनुषो महता दिशः।
प्रदिशश्च नभश्चैव सहसा समपूर्यत॥4||

स॥ ( सः) रक्तमाल्यांबरधरः स्रग्वी रुचिरकुण्डलः महान्विवृत्तनयनः समरदुर्जयः॥ (सः) महत् रुचिरसायकं शक्रधनुः प्रख्यं धनुः वज्राशनिसमस्वनम् वेगेन विष्फारयणः (निर्जगाम) ॥ तस्य धनुषो महता विष्फारघोषेण दिशः प्रदिशश्चैव नभश्चैव सहसा समपूर्यत॥

He was adorned with garland of red flowers and clothes, wearing a chaplet. With beautiful earrings and big round eyes he was fierce and invincible in war. He quickly left for the battle, with big radiant arrows, with a bow like that of Indra's bow, making loud noise as if thundering like the thunderbolt. The great thundering noises of his bow filled all the directions including the sky and other worlds.

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः।
हनुमान् वेगसंपन्नो जहर्ष च ननाद च॥5||
तं तोरण विटंकस्थं हनुमंतं महाकपिम्।
जंबुमाली महाबाहुर्विव्याथ निशितैश्शरैः॥ 6||

हनुमान् वेगसंपन्नः रथेन खरयुक्तेन आगतं तं उदीक्ष्य जहर्ष च ननाद च॥जंबुमालि महाबाहुः निशितैः शरैः तं तोरण विटंकस्थं महाकपिं हनूमंतं विव्याथ ॥

Hanuman endowed with great speed, seeing him come with a chariot drawn by donkeys was delighted and and made a loud noise. The powerful Jambumaali hit the great Vanara Hanuman who was standing on the archway with arrows.

अर्थ चंद्रेण वदने शिरस्येकेन कर्णिना।
बाहोर्विव्याथ नाराचैर्दशभिस्तं कपीश्वरम्॥7||
तस्त तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्।
शरदीवांबुजं पुल्लं विद्धं भास्कर रश्मिना॥8||
तत्तस्य रक्तं रक्तेन रंजितं शुशुभे मुखम्।
यथाकाशे महपद्मं सिक्तं चंदन बिंदुभिः॥9||

स॥ अर्थ चंद्रेण वदने एकेन कर्णिना शिरसि दशाभिः नाराचैः बाह्वोः तं कपीश्वरं विव्याथ॥शरेण अभिहतं ताम्रं तत् मुखं शरदि भास्करेण विद्धं फुल्लं अम्बुजम् इव शुशुभे॥ रक्तेन रंजितं रक्तं तस्य तत् मुखं चंदनाबिंदुभिः सिक्तं आकाशे महापद्मं यथा शुशुभे॥

He troubled the best of Vanaras with a crescent shaped arrow on his face, with ten ear shaped arrows to the head and shoulders. Hit by the arrows his reddish face looked like a full blown lotus in atumn season hit by the rays of Sun. His red face glowing with blood was like a red lotus in the sky sprinkled with drops of red sandal.

चुकोप बाणाभिहतो राक्षसस्यमहाकपिः।
ततः पार्श्वेsतिविपुलां ददर्श महतीं शिलाम्।10|||
तरसा तां समुत्पाट्य चिक्षेप बलद्बली।
तां शरैर्दशभिः क्रुद्धः ताडयामास राक्षसः॥11||

स॥ बाणाभिहितः महाकपिः राक्षसस्य चुकोप । ततः पार्श्वे अतिविपुलं महतीं शिलां ददर्श। बली तां तरसा समुत्पाट्य बलवत् चिक्षेप । राक्षसः क्रुद्धः तां दशाभिः शरैः ताडयामास॥

Hit by the arrows of the Rakshasa Hanuman was enraged. Then he saw a huge rock on the side. The mighty one having quickly lifted that one hurled the same. The enraged Rakshasa smashed that with ten arrows.

विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चंडविक्रमः।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्॥12||
भ्रामयंतं कपिं दृष्ट्वा सालवृक्षं महाबलम्।
चिक्षेप सुबहून् बाणान् जंबुमाली महाबलः॥13||
सालं चतुर्भिश्चिच्छेद वानरं पंचभिर्भुजे।
उरस्येकेन बाणेन दशभिस्तु स्तनांतरे॥14||

स॥ चण्डविक्रमः वीर्यवान् हनुमान् तत् कर्म विपन्नं दृष्ट्वा विपुलं सालं उत्पाट्य भ्रामयामास॥ सालवृक्षं भ्रामयंतं महाबलं कपिं द्रुष्ट्वा जंबुमाली महाबलः सुबहून् बाणाम् चिक्षेप॥सालं चतुर्भिः चिच्छेद वानरं पंचभिः भुजे उरसि एकेन बाणेन स्तनांतरे दशभिः चिच्छेद॥

The fierce warrior Hanuman seeing that action being thwarted , saw a big tree , pulled out the same and started whirling. Seeing the mighty Vanara whirling the Sala tree , the mighty Jambumali attacked ( Hanuman) with many arrows. He cut off the tree with four arrows , and hit Vanara with five arrows on his shoulder, one arrow on his chest and ten arrows below the chest.

स शरैः पूरित तनुः क्रोधेन महतावृतः।
तमेव परिघं गृह्य भ्रामयामास वेगतः॥15||
अतिवेगोsतिवेगेन भ्रामयित्वा बलोत्कटः।
परिघं पातयामास जंबुमालेर्महोरसि॥16||

स॥ शरैः पूरित तनुः सः महता क्रोधेन वृतः वेगितः तं परिघमेव ग्रुह्य भ्रामयामास ॥बलोत्कटः अतिवेगः परिघं अतिवेगेन भ्रामयित्वा जंबुमाले महोरसि पातयामास॥

With arrows all over his body , angry Hanuman took the same iron spear and started whirling again. Hanuman of immeasurable strength, with great speed whirling the iron spear threw it the chest of Jambumali.

तस्य चैव शिरोनास्ति न बाहू न च जानुनी।
न धनुर्नरथो नाश्वास्त्रत्रादृश्यंत नेषवः॥17||
स हतः सहसातेन जंबुमाली महाबलः।
पपात निहतो भूमौ चूर्णितांगविभूषणः॥18||

स॥ तत्र तस्य शिरः चैव नास्ति। बाहू न । जानुनी न। धनुः न । रथः न । अश्वाः नादृश्यंतः ।इषवः न॥जंबुमाली महाबलः सहसा तेन हतः निहतौ चूर्णितांगविभूषणः भूमौ पपात॥

Then his head was not seen. No shoulders, no knees, no chariot , or the horses were seen. Nothing was left. With all parts of his body smashed to peices, the mighty Jambumali was quickly killed by him and fell on the ground.

जंबुमालिं च निहतं किंकरांश्च महाबलान्।
चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः॥19||

स॥ रावणः महाबलान् किंकरांश्च जंबुमालिं च निहतं श्रुत्वा कोपसंरक्त लोचनः चुक्र्रोध॥

Ravana hearing the death of Jambumali and the Kinkaras became enraged with blood oozing out of his eyes.

स रोषसंवर्तित ताम्र लोचनः
प्रहस्तपुत्रे निहते महाबले।
अमात्यपुत्रान् अतिवीर्यविक्रमान्
समादिदेशाशु निशाचरेश्वरः॥20||

स॥ सः निशाचरेश्वरः रोषसंवर्तित ताम्रलोचनः महाबले प्रहस्तपुत्रे निहते अमात्यपुत्रान् अतिवीर्य विक्रमान् आशु समादिदेश ॥

As the mighty Jamubmali was killed, the Rakshasa king with his eyes red and rolling in anger ordered the sons of the ministers who are highly valiant warriors.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे चतुश्चत्वारिंशस्सर्गः ॥

Thus ends the forty fourth Sarga of Sundarakanda in Ramayana the very first poem composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||